Declension table of pravilupta

Deva

MasculineSingularDualPlural
Nominativepraviluptaḥ praviluptau praviluptāḥ
Vocativepravilupta praviluptau praviluptāḥ
Accusativepraviluptam praviluptau praviluptān
Instrumentalpraviluptena praviluptābhyām praviluptaiḥ praviluptebhiḥ
Dativepraviluptāya praviluptābhyām praviluptebhyaḥ
Ablativepraviluptāt praviluptābhyām praviluptebhyaḥ
Genitivepraviluptasya praviluptayoḥ praviluptānām
Locativepravilupte praviluptayoḥ pravilupteṣu

Compound pravilupta -

Adverb -praviluptam -praviluptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria