Declension table of ?pravillasena

Deva

MasculineSingularDualPlural
Nominativepravillasenaḥ pravillasenau pravillasenāḥ
Vocativepravillasena pravillasenau pravillasenāḥ
Accusativepravillasenam pravillasenau pravillasenān
Instrumentalpravillasenena pravillasenābhyām pravillasenaiḥ pravillasenebhiḥ
Dativepravillasenāya pravillasenābhyām pravillasenebhyaḥ
Ablativepravillasenāt pravillasenābhyām pravillasenebhyaḥ
Genitivepravillasenasya pravillasenayoḥ pravillasenānām
Locativepravillasene pravillasenayoḥ pravillaseneṣu

Compound pravillasena -

Adverb -pravillasenam -pravillasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria