सुबन्तावली ?प्रविल्लसेन

Roma

पुमान्एकद्विबहु
प्रथमाप्रविल्लसेनः प्रविल्लसेनौ प्रविल्लसेनाः
सम्बोधनम्प्रविल्लसेन प्रविल्लसेनौ प्रविल्लसेनाः
द्वितीयाप्रविल्लसेनम् प्रविल्लसेनौ प्रविल्लसेनान्
तृतीयाप्रविल्लसेनेन प्रविल्लसेनाभ्याम् प्रविल्लसेनैः प्रविल्लसेनेभिः
चतुर्थीप्रविल्लसेनाय प्रविल्लसेनाभ्याम् प्रविल्लसेनेभ्यः
पञ्चमीप्रविल्लसेनात् प्रविल्लसेनाभ्याम् प्रविल्लसेनेभ्यः
षष्ठीप्रविल्लसेनस्य प्रविल्लसेनयोः प्रविल्लसेनानाम्
सप्तमीप्रविल्लसेने प्रविल्लसेनयोः प्रविल्लसेनेषु

समास प्रविल्लसेन

अव्यय ॰प्रविल्लसेनम् ॰प्रविल्लसेनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria