Declension table of ?pravidhvasta

Deva

MasculineSingularDualPlural
Nominativepravidhvastaḥ pravidhvastau pravidhvastāḥ
Vocativepravidhvasta pravidhvastau pravidhvastāḥ
Accusativepravidhvastam pravidhvastau pravidhvastān
Instrumentalpravidhvastena pravidhvastābhyām pravidhvastaiḥ pravidhvastebhiḥ
Dativepravidhvastāya pravidhvastābhyām pravidhvastebhyaḥ
Ablativepravidhvastāt pravidhvastābhyām pravidhvastebhyaḥ
Genitivepravidhvastasya pravidhvastayoḥ pravidhvastānām
Locativepravidhvaste pravidhvastayoḥ pravidhvasteṣu

Compound pravidhvasta -

Adverb -pravidhvastam -pravidhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria