सुबन्तावली ?प्रविध्वस्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रविध्वस्तः प्रविध्वस्तौ प्रविध्वस्ताः
सम्बोधनम्प्रविध्वस्त प्रविध्वस्तौ प्रविध्वस्ताः
द्वितीयाप्रविध्वस्तम् प्रविध्वस्तौ प्रविध्वस्तान्
तृतीयाप्रविध्वस्तेन प्रविध्वस्ताभ्याम् प्रविध्वस्तैः प्रविध्वस्तेभिः
चतुर्थीप्रविध्वस्ताय प्रविध्वस्ताभ्याम् प्रविध्वस्तेभ्यः
पञ्चमीप्रविध्वस्तात् प्रविध्वस्ताभ्याम् प्रविध्वस्तेभ्यः
षष्ठीप्रविध्वस्तस्य प्रविध्वस्तयोः प्रविध्वस्तानाम्
सप्तमीप्रविध्वस्ते प्रविध्वस्तयोः प्रविध्वस्तेषु

समास प्रविध्वस्त

अव्यय ॰प्रविध्वस्तम् ॰प्रविध्वस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria