Declension table of praveśya

Deva

MasculineSingularDualPlural
Nominativepraveśyaḥ praveśyau praveśyāḥ
Vocativepraveśya praveśyau praveśyāḥ
Accusativepraveśyam praveśyau praveśyān
Instrumentalpraveśyena praveśyābhyām praveśyaiḥ praveśyebhiḥ
Dativepraveśyāya praveśyābhyām praveśyebhyaḥ
Ablativepraveśyāt praveśyābhyām praveśyebhyaḥ
Genitivepraveśyasya praveśyayoḥ praveśyānām
Locativepraveśye praveśyayoḥ praveśyeṣu

Compound praveśya -

Adverb -praveśyam -praveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria