Declension table of praveśita

Deva

NeuterSingularDualPlural
Nominativepraveśitam praveśite praveśitāni
Vocativepraveśita praveśite praveśitāni
Accusativepraveśitam praveśite praveśitāni
Instrumentalpraveśitena praveśitābhyām praveśitaiḥ
Dativepraveśitāya praveśitābhyām praveśitebhyaḥ
Ablativepraveśitāt praveśitābhyām praveśitebhyaḥ
Genitivepraveśitasya praveśitayoḥ praveśitānām
Locativepraveśite praveśitayoḥ praveśiteṣu

Compound praveśita -

Adverb -praveśitam -praveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria