Declension table of praveśana

Deva

NeuterSingularDualPlural
Nominativepraveśanam praveśane praveśanāni
Vocativepraveśana praveśane praveśanāni
Accusativepraveśanam praveśane praveśanāni
Instrumentalpraveśanena praveśanābhyām praveśanaiḥ
Dativepraveśanāya praveśanābhyām praveśanebhyaḥ
Ablativepraveśanāt praveśanābhyām praveśanebhyaḥ
Genitivepraveśanasya praveśanayoḥ praveśanānām
Locativepraveśane praveśanayoḥ praveśaneṣu

Compound praveśana -

Adverb -praveśanam -praveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria