Declension table of praveśaka

Deva

MasculineSingularDualPlural
Nominativepraveśakaḥ praveśakau praveśakāḥ
Vocativepraveśaka praveśakau praveśakāḥ
Accusativepraveśakam praveśakau praveśakān
Instrumentalpraveśakena praveśakābhyām praveśakaiḥ praveśakebhiḥ
Dativepraveśakāya praveśakābhyām praveśakebhyaḥ
Ablativepraveśakāt praveśakābhyām praveśakebhyaḥ
Genitivepraveśakasya praveśakayoḥ praveśakānām
Locativepraveśake praveśakayoḥ praveśakeṣu

Compound praveśaka -

Adverb -praveśakam -praveśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria