Declension table of ?pravartakajñāna

Deva

NeuterSingularDualPlural
Nominativepravartakajñānam pravartakajñāne pravartakajñānāni
Vocativepravartakajñāna pravartakajñāne pravartakajñānāni
Accusativepravartakajñānam pravartakajñāne pravartakajñānāni
Instrumentalpravartakajñānena pravartakajñānābhyām pravartakajñānaiḥ
Dativepravartakajñānāya pravartakajñānābhyām pravartakajñānebhyaḥ
Ablativepravartakajñānāt pravartakajñānābhyām pravartakajñānebhyaḥ
Genitivepravartakajñānasya pravartakajñānayoḥ pravartakajñānānām
Locativepravartakajñāne pravartakajñānayoḥ pravartakajñāneṣu

Compound pravartakajñāna -

Adverb -pravartakajñānam -pravartakajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria