सुबन्तावली ?प्रवर्तकज्ञान

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रवर्तकज्ञानम् प्रवर्तकज्ञाने प्रवर्तकज्ञानानि
सम्बोधनम्प्रवर्तकज्ञान प्रवर्तकज्ञाने प्रवर्तकज्ञानानि
द्वितीयाप्रवर्तकज्ञानम् प्रवर्तकज्ञाने प्रवर्तकज्ञानानि
तृतीयाप्रवर्तकज्ञानेन प्रवर्तकज्ञानाभ्याम् प्रवर्तकज्ञानैः
चतुर्थीप्रवर्तकज्ञानाय प्रवर्तकज्ञानाभ्याम् प्रवर्तकज्ञानेभ्यः
पञ्चमीप्रवर्तकज्ञानात् प्रवर्तकज्ञानाभ्याम् प्रवर्तकज्ञानेभ्यः
षष्ठीप्रवर्तकज्ञानस्य प्रवर्तकज्ञानयोः प्रवर्तकज्ञानानाम्
सप्तमीप्रवर्तकज्ञाने प्रवर्तकज्ञानयोः प्रवर्तकज्ञानेषु

समास प्रवर्तकज्ञान

अव्यय ॰प्रवर्तकज्ञानम् ॰प्रवर्तकज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria