Declension table of pravartaka

Deva

NeuterSingularDualPlural
Nominativepravartakam pravartake pravartakāni
Vocativepravartaka pravartake pravartakāni
Accusativepravartakam pravartake pravartakāni
Instrumentalpravartakena pravartakābhyām pravartakaiḥ
Dativepravartakāya pravartakābhyām pravartakebhyaḥ
Ablativepravartakāt pravartakābhyām pravartakebhyaḥ
Genitivepravartakasya pravartakayoḥ pravartakānām
Locativepravartake pravartakayoḥ pravartakeṣu

Compound pravartaka -

Adverb -pravartakam -pravartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria