Declension table of pravartaka

Deva

MasculineSingularDualPlural
Nominativepravartakaḥ pravartakau pravartakāḥ
Vocativepravartaka pravartakau pravartakāḥ
Accusativepravartakam pravartakau pravartakān
Instrumentalpravartakena pravartakābhyām pravartakaiḥ pravartakebhiḥ
Dativepravartakāya pravartakābhyām pravartakebhyaḥ
Ablativepravartakāt pravartakābhyām pravartakebhyaḥ
Genitivepravartakasya pravartakayoḥ pravartakānām
Locativepravartake pravartakayoḥ pravartakeṣu

Compound pravartaka -

Adverb -pravartakam -pravartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria