Declension table of pravargya

Deva

MasculineSingularDualPlural
Nominativepravargyaḥ pravargyau pravargyāḥ
Vocativepravargya pravargyau pravargyāḥ
Accusativepravargyam pravargyau pravargyān
Instrumentalpravargyeṇa pravargyābhyām pravargyaiḥ pravargyebhiḥ
Dativepravargyāya pravargyābhyām pravargyebhyaḥ
Ablativepravargyāt pravargyābhyām pravargyebhyaḥ
Genitivepravargyasya pravargyayoḥ pravargyāṇām
Locativepravargye pravargyayoḥ pravargyeṣu

Compound pravargya -

Adverb -pravargyam -pravargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria