Declension table of pravareśvara

Deva

MasculineSingularDualPlural
Nominativepravareśvaraḥ pravareśvarau pravareśvarāḥ
Vocativepravareśvara pravareśvarau pravareśvarāḥ
Accusativepravareśvaram pravareśvarau pravareśvarān
Instrumentalpravareśvareṇa pravareśvarābhyām pravareśvaraiḥ pravareśvarebhiḥ
Dativepravareśvarāya pravareśvarābhyām pravareśvarebhyaḥ
Ablativepravareśvarāt pravareśvarābhyām pravareśvarebhyaḥ
Genitivepravareśvarasya pravareśvarayoḥ pravareśvarāṇām
Locativepravareśvare pravareśvarayoḥ pravareśvareṣu

Compound pravareśvara -

Adverb -pravareśvaram -pravareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria