Declension table of pravardhana

Deva

NeuterSingularDualPlural
Nominativepravardhanam pravardhane pravardhanāni
Vocativepravardhana pravardhane pravardhanāni
Accusativepravardhanam pravardhane pravardhanāni
Instrumentalpravardhanena pravardhanābhyām pravardhanaiḥ
Dativepravardhanāya pravardhanābhyām pravardhanebhyaḥ
Ablativepravardhanāt pravardhanābhyām pravardhanebhyaḥ
Genitivepravardhanasya pravardhanayoḥ pravardhanānām
Locativepravardhane pravardhanayoḥ pravardhaneṣu

Compound pravardhana -

Adverb -pravardhanam -pravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria