Declension table of ?pravaravāhana

Deva

MasculineSingularDualPlural
Nominativepravaravāhanaḥ pravaravāhanau pravaravāhanāḥ
Vocativepravaravāhana pravaravāhanau pravaravāhanāḥ
Accusativepravaravāhanam pravaravāhanau pravaravāhanān
Instrumentalpravaravāhanena pravaravāhanābhyām pravaravāhanaiḥ pravaravāhanebhiḥ
Dativepravaravāhanāya pravaravāhanābhyām pravaravāhanebhyaḥ
Ablativepravaravāhanāt pravaravāhanābhyām pravaravāhanebhyaḥ
Genitivepravaravāhanasya pravaravāhanayoḥ pravaravāhanānām
Locativepravaravāhane pravaravāhanayoḥ pravaravāhaneṣu

Compound pravaravāhana -

Adverb -pravaravāhanam -pravaravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria