सुबन्तावली ?प्रवरवाहन

Roma

पुमान्एकद्विबहु
प्रथमाप्रवरवाहनः प्रवरवाहनौ प्रवरवाहनाः
सम्बोधनम्प्रवरवाहन प्रवरवाहनौ प्रवरवाहनाः
द्वितीयाप्रवरवाहनम् प्रवरवाहनौ प्रवरवाहनान्
तृतीयाप्रवरवाहनेन प्रवरवाहनाभ्याम् प्रवरवाहनैः प्रवरवाहनेभिः
चतुर्थीप्रवरवाहनाय प्रवरवाहनाभ्याम् प्रवरवाहनेभ्यः
पञ्चमीप्रवरवाहनात् प्रवरवाहनाभ्याम् प्रवरवाहनेभ्यः
षष्ठीप्रवरवाहनस्य प्रवरवाहनयोः प्रवरवाहनानाम्
सप्तमीप्रवरवाहने प्रवरवाहनयोः प्रवरवाहनेषु

समास प्रवरवाहन

अव्यय ॰प्रवरवाहनम् ॰प्रवरवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria