Declension table of ?pravarakāṇḍa

Deva

MasculineSingularDualPlural
Nominativepravarakāṇḍaḥ pravarakāṇḍau pravarakāṇḍāḥ
Vocativepravarakāṇḍa pravarakāṇḍau pravarakāṇḍāḥ
Accusativepravarakāṇḍam pravarakāṇḍau pravarakāṇḍān
Instrumentalpravarakāṇḍena pravarakāṇḍābhyām pravarakāṇḍaiḥ pravarakāṇḍebhiḥ
Dativepravarakāṇḍāya pravarakāṇḍābhyām pravarakāṇḍebhyaḥ
Ablativepravarakāṇḍāt pravarakāṇḍābhyām pravarakāṇḍebhyaḥ
Genitivepravarakāṇḍasya pravarakāṇḍayoḥ pravarakāṇḍānām
Locativepravarakāṇḍe pravarakāṇḍayoḥ pravarakāṇḍeṣu

Compound pravarakāṇḍa -

Adverb -pravarakāṇḍam -pravarakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria