सुबन्तावली ?प्रवरकाण्ड

Roma

पुमान्एकद्विबहु
प्रथमाप्रवरकाण्डः प्रवरकाण्डौ प्रवरकाण्डाः
सम्बोधनम्प्रवरकाण्ड प्रवरकाण्डौ प्रवरकाण्डाः
द्वितीयाप्रवरकाण्डम् प्रवरकाण्डौ प्रवरकाण्डान्
तृतीयाप्रवरकाण्डेन प्रवरकाण्डाभ्याम् प्रवरकाण्डैः प्रवरकाण्डेभिः
चतुर्थीप्रवरकाण्डाय प्रवरकाण्डाभ्याम् प्रवरकाण्डेभ्यः
पञ्चमीप्रवरकाण्डात् प्रवरकाण्डाभ्याम् प्रवरकाण्डेभ्यः
षष्ठीप्रवरकाण्डस्य प्रवरकाण्डयोः प्रवरकाण्डानाम्
सप्तमीप्रवरकाण्डे प्रवरकाण्डयोः प्रवरकाण्डेषु

समास प्रवरकाण्ड

अव्यय ॰प्रवरकाण्डम् ॰प्रवरकाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria