Declension table of pravaraṇa

Deva

NeuterSingularDualPlural
Nominativepravaraṇam pravaraṇe pravaraṇāni
Vocativepravaraṇa pravaraṇe pravaraṇāni
Accusativepravaraṇam pravaraṇe pravaraṇāni
Instrumentalpravaraṇena pravaraṇābhyām pravaraṇaiḥ
Dativepravaraṇāya pravaraṇābhyām pravaraṇebhyaḥ
Ablativepravaraṇāt pravaraṇābhyām pravaraṇebhyaḥ
Genitivepravaraṇasya pravaraṇayoḥ pravaraṇānām
Locativepravaraṇe pravaraṇayoḥ pravaraṇeṣu

Compound pravaraṇa -

Adverb -pravaraṇam -pravaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria