Declension table of pravaktṛ

Deva

NeuterSingularDualPlural
Nominativepravaktṛ pravaktṛṇī pravaktṝṇi
Vocativepravaktṛ pravaktṛṇī pravaktṝṇi
Accusativepravaktṛ pravaktṛṇī pravaktṝṇi
Instrumentalpravaktṛṇā pravaktṛbhyām pravaktṛbhiḥ
Dativepravaktṛṇe pravaktṛbhyām pravaktṛbhyaḥ
Ablativepravaktṛṇaḥ pravaktṛbhyām pravaktṛbhyaḥ
Genitivepravaktṛṇaḥ pravaktṛṇoḥ pravaktṝṇām
Locativepravaktṛṇi pravaktṛṇoḥ pravaktṛṣu

Compound pravaktṛ -

Adverb -pravaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria