Declension table of ?pravṛñjanīya

Deva

MasculineSingularDualPlural
Nominativepravṛñjanīyaḥ pravṛñjanīyau pravṛñjanīyāḥ
Vocativepravṛñjanīya pravṛñjanīyau pravṛñjanīyāḥ
Accusativepravṛñjanīyam pravṛñjanīyau pravṛñjanīyān
Instrumentalpravṛñjanīyena pravṛñjanīyābhyām pravṛñjanīyaiḥ pravṛñjanīyebhiḥ
Dativepravṛñjanīyāya pravṛñjanīyābhyām pravṛñjanīyebhyaḥ
Ablativepravṛñjanīyāt pravṛñjanīyābhyām pravṛñjanīyebhyaḥ
Genitivepravṛñjanīyasya pravṛñjanīyayoḥ pravṛñjanīyānām
Locativepravṛñjanīye pravṛñjanīyayoḥ pravṛñjanīyeṣu

Compound pravṛñjanīya -

Adverb -pravṛñjanīyam -pravṛñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria