सुबन्तावली ?प्रवृञ्जनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रवृञ्जनीयः प्रवृञ्जनीयौ प्रवृञ्जनीयाः
सम्बोधनम्प्रवृञ्जनीय प्रवृञ्जनीयौ प्रवृञ्जनीयाः
द्वितीयाप्रवृञ्जनीयम् प्रवृञ्जनीयौ प्रवृञ्जनीयान्
तृतीयाप्रवृञ्जनीयेन प्रवृञ्जनीयाभ्याम् प्रवृञ्जनीयैः प्रवृञ्जनीयेभिः
चतुर्थीप्रवृञ्जनीयाय प्रवृञ्जनीयाभ्याम् प्रवृञ्जनीयेभ्यः
पञ्चमीप्रवृञ्जनीयात् प्रवृञ्जनीयाभ्याम् प्रवृञ्जनीयेभ्यः
षष्ठीप्रवृञ्जनीयस्य प्रवृञ्जनीययोः प्रवृञ्जनीयानाम्
सप्तमीप्रवृञ्जनीये प्रवृञ्जनीययोः प्रवृञ्जनीयेषु

समास प्रवृञ्जनीय

अव्यय ॰प्रवृञ्जनीयम् ॰प्रवृञ्जनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria