Declension table of ?pravṛttinivṛttimatā

Deva

FeminineSingularDualPlural
Nominativepravṛttinivṛttimatā pravṛttinivṛttimate pravṛttinivṛttimatāḥ
Vocativepravṛttinivṛttimate pravṛttinivṛttimate pravṛttinivṛttimatāḥ
Accusativepravṛttinivṛttimatām pravṛttinivṛttimate pravṛttinivṛttimatāḥ
Instrumentalpravṛttinivṛttimatayā pravṛttinivṛttimatābhyām pravṛttinivṛttimatābhiḥ
Dativepravṛttinivṛttimatāyai pravṛttinivṛttimatābhyām pravṛttinivṛttimatābhyaḥ
Ablativepravṛttinivṛttimatāyāḥ pravṛttinivṛttimatābhyām pravṛttinivṛttimatābhyaḥ
Genitivepravṛttinivṛttimatāyāḥ pravṛttinivṛttimatayoḥ pravṛttinivṛttimatānām
Locativepravṛttinivṛttimatāyām pravṛttinivṛttimatayoḥ pravṛttinivṛttimatāsu

Adverb -pravṛttinivṛttimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria