सुबन्तावली ?प्रवृत्तिनिवृत्तिमता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रवृत्तिनिवृत्तिमता प्रवृत्तिनिवृत्तिमते प्रवृत्तिनिवृत्तिमताः
सम्बोधनम्प्रवृत्तिनिवृत्तिमते प्रवृत्तिनिवृत्तिमते प्रवृत्तिनिवृत्तिमताः
द्वितीयाप्रवृत्तिनिवृत्तिमताम् प्रवृत्तिनिवृत्तिमते प्रवृत्तिनिवृत्तिमताः
तृतीयाप्रवृत्तिनिवृत्तिमतया प्रवृत्तिनिवृत्तिमताभ्याम् प्रवृत्तिनिवृत्तिमताभिः
चतुर्थीप्रवृत्तिनिवृत्तिमतायै प्रवृत्तिनिवृत्तिमताभ्याम् प्रवृत्तिनिवृत्तिमताभ्यः
पञ्चमीप्रवृत्तिनिवृत्तिमतायाः प्रवृत्तिनिवृत्तिमताभ्याम् प्रवृत्तिनिवृत्तिमताभ्यः
षष्ठीप्रवृत्तिनिवृत्तिमतायाः प्रवृत्तिनिवृत्तिमतयोः प्रवृत्तिनिवृत्तिमतानाम्
सप्तमीप्रवृत्तिनिवृत्तिमतायाम् प्रवृत्तिनिवृत्तिमतयोः प्रवृत्तिनिवृत्तिमतासु

अव्यय ॰प्रवृत्तिनिवृत्तिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria