Declension table of ?pravṛttijña

Deva

MasculineSingularDualPlural
Nominativepravṛttijñaḥ pravṛttijñau pravṛttijñāḥ
Vocativepravṛttijña pravṛttijñau pravṛttijñāḥ
Accusativepravṛttijñam pravṛttijñau pravṛttijñān
Instrumentalpravṛttijñena pravṛttijñābhyām pravṛttijñaiḥ pravṛttijñebhiḥ
Dativepravṛttijñāya pravṛttijñābhyām pravṛttijñebhyaḥ
Ablativepravṛttijñāt pravṛttijñābhyām pravṛttijñebhyaḥ
Genitivepravṛttijñasya pravṛttijñayoḥ pravṛttijñānām
Locativepravṛttijñe pravṛttijñayoḥ pravṛttijñeṣu

Compound pravṛttijña -

Adverb -pravṛttijñam -pravṛttijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria