सुबन्तावली ?प्रवृत्तिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाप्रवृत्तिज्ञः प्रवृत्तिज्ञौ प्रवृत्तिज्ञाः
सम्बोधनम्प्रवृत्तिज्ञ प्रवृत्तिज्ञौ प्रवृत्तिज्ञाः
द्वितीयाप्रवृत्तिज्ञम् प्रवृत्तिज्ञौ प्रवृत्तिज्ञान्
तृतीयाप्रवृत्तिज्ञेन प्रवृत्तिज्ञाभ्याम् प्रवृत्तिज्ञैः प्रवृत्तिज्ञेभिः
चतुर्थीप्रवृत्तिज्ञाय प्रवृत्तिज्ञाभ्याम् प्रवृत्तिज्ञेभ्यः
पञ्चमीप्रवृत्तिज्ञात् प्रवृत्तिज्ञाभ्याम् प्रवृत्तिज्ञेभ्यः
षष्ठीप्रवृत्तिज्ञस्य प्रवृत्तिज्ञयोः प्रवृत्तिज्ञानाम्
सप्तमीप्रवृत्तिज्ञे प्रवृत्तिज्ञयोः प्रवृत्तिज्ञेषु

समास प्रवृत्तिज्ञ

अव्यय ॰प्रवृत्तिज्ञम् ॰प्रवृत्तिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria