Declension table of pravṛtta

Deva

MasculineSingularDualPlural
Nominativepravṛttaḥ pravṛttau pravṛttāḥ
Vocativepravṛtta pravṛttau pravṛttāḥ
Accusativepravṛttam pravṛttau pravṛttān
Instrumentalpravṛttena pravṛttābhyām pravṛttaiḥ pravṛttebhiḥ
Dativepravṛttāya pravṛttābhyām pravṛttebhyaḥ
Ablativepravṛttāt pravṛttābhyām pravṛttebhyaḥ
Genitivepravṛttasya pravṛttayoḥ pravṛttānām
Locativepravṛtte pravṛttayoḥ pravṛtteṣu

Compound pravṛtta -

Adverb -pravṛttam -pravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria