Declension table of ?prauḍhapratāpa

Deva

MasculineSingularDualPlural
Nominativeprauḍhapratāpaḥ prauḍhapratāpau prauḍhapratāpāḥ
Vocativeprauḍhapratāpa prauḍhapratāpau prauḍhapratāpāḥ
Accusativeprauḍhapratāpam prauḍhapratāpau prauḍhapratāpān
Instrumentalprauḍhapratāpena prauḍhapratāpābhyām prauḍhapratāpaiḥ prauḍhapratāpebhiḥ
Dativeprauḍhapratāpāya prauḍhapratāpābhyām prauḍhapratāpebhyaḥ
Ablativeprauḍhapratāpāt prauḍhapratāpābhyām prauḍhapratāpebhyaḥ
Genitiveprauḍhapratāpasya prauḍhapratāpayoḥ prauḍhapratāpānām
Locativeprauḍhapratāpe prauḍhapratāpayoḥ prauḍhapratāpeṣu

Compound prauḍhapratāpa -

Adverb -prauḍhapratāpam -prauḍhapratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria