सुबन्तावली ?प्रौढप्रताप

Roma

पुमान्एकद्विबहु
प्रथमाप्रौढप्रतापः प्रौढप्रतापौ प्रौढप्रतापाः
सम्बोधनम्प्रौढप्रताप प्रौढप्रतापौ प्रौढप्रतापाः
द्वितीयाप्रौढप्रतापम् प्रौढप्रतापौ प्रौढप्रतापान्
तृतीयाप्रौढप्रतापेन प्रौढप्रतापाभ्याम् प्रौढप्रतापैः प्रौढप्रतापेभिः
चतुर्थीप्रौढप्रतापाय प्रौढप्रतापाभ्याम् प्रौढप्रतापेभ्यः
पञ्चमीप्रौढप्रतापात् प्रौढप्रतापाभ्याम् प्रौढप्रतापेभ्यः
षष्ठीप्रौढप्रतापस्य प्रौढप्रतापयोः प्रौढप्रतापानाम्
सप्तमीप्रौढप्रतापे प्रौढप्रतापयोः प्रौढप्रतापेषु

समास प्रौढप्रताप

अव्यय ॰प्रौढप्रतापम् ॰प्रौढप्रतापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria