Declension table of ?prauḍhākṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeprauḍhākṛṣṭaḥ prauḍhākṛṣṭau prauḍhākṛṣṭāḥ
Vocativeprauḍhākṛṣṭa prauḍhākṛṣṭau prauḍhākṛṣṭāḥ
Accusativeprauḍhākṛṣṭam prauḍhākṛṣṭau prauḍhākṛṣṭān
Instrumentalprauḍhākṛṣṭena prauḍhākṛṣṭābhyām prauḍhākṛṣṭaiḥ prauḍhākṛṣṭebhiḥ
Dativeprauḍhākṛṣṭāya prauḍhākṛṣṭābhyām prauḍhākṛṣṭebhyaḥ
Ablativeprauḍhākṛṣṭāt prauḍhākṛṣṭābhyām prauḍhākṛṣṭebhyaḥ
Genitiveprauḍhākṛṣṭasya prauḍhākṛṣṭayoḥ prauḍhākṛṣṭānām
Locativeprauḍhākṛṣṭe prauḍhākṛṣṭayoḥ prauḍhākṛṣṭeṣu

Compound prauḍhākṛṣṭa -

Adverb -prauḍhākṛṣṭam -prauḍhākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria