सुबन्तावली ?प्रौढाकृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रौढाकृष्टः प्रौढाकृष्टौ प्रौढाकृष्टाः
सम्बोधनम्प्रौढाकृष्ट प्रौढाकृष्टौ प्रौढाकृष्टाः
द्वितीयाप्रौढाकृष्टम् प्रौढाकृष्टौ प्रौढाकृष्टान्
तृतीयाप्रौढाकृष्टेन प्रौढाकृष्टाभ्याम् प्रौढाकृष्टैः प्रौढाकृष्टेभिः
चतुर्थीप्रौढाकृष्टाय प्रौढाकृष्टाभ्याम् प्रौढाकृष्टेभ्यः
पञ्चमीप्रौढाकृष्टात् प्रौढाकृष्टाभ्याम् प्रौढाकृष्टेभ्यः
षष्ठीप्रौढाकृष्टस्य प्रौढाकृष्टयोः प्रौढाकृष्टानाम्
सप्तमीप्रौढाकृष्टे प्रौढाकृष्टयोः प्रौढाकृष्टेषु

समास प्रौढाकृष्ट

अव्यय ॰प्रौढाकृष्टम् ॰प्रौढाकृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria