Declension table of pratyutpannamatitva

Deva

NeuterSingularDualPlural
Nominativepratyutpannamatitvam pratyutpannamatitve pratyutpannamatitvāni
Vocativepratyutpannamatitva pratyutpannamatitve pratyutpannamatitvāni
Accusativepratyutpannamatitvam pratyutpannamatitve pratyutpannamatitvāni
Instrumentalpratyutpannamatitvena pratyutpannamatitvābhyām pratyutpannamatitvaiḥ
Dativepratyutpannamatitvāya pratyutpannamatitvābhyām pratyutpannamatitvebhyaḥ
Ablativepratyutpannamatitvāt pratyutpannamatitvābhyām pratyutpannamatitvebhyaḥ
Genitivepratyutpannamatitvasya pratyutpannamatitvayoḥ pratyutpannamatitvānām
Locativepratyutpannamatitve pratyutpannamatitvayoḥ pratyutpannamatitveṣu

Compound pratyutpannamatitva -

Adverb -pratyutpannamatitvam -pratyutpannamatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria