Declension table of ?pratyutkrāntā

Deva

FeminineSingularDualPlural
Nominativepratyutkrāntā pratyutkrānte pratyutkrāntāḥ
Vocativepratyutkrānte pratyutkrānte pratyutkrāntāḥ
Accusativepratyutkrāntām pratyutkrānte pratyutkrāntāḥ
Instrumentalpratyutkrāntayā pratyutkrāntābhyām pratyutkrāntābhiḥ
Dativepratyutkrāntāyai pratyutkrāntābhyām pratyutkrāntābhyaḥ
Ablativepratyutkrāntāyāḥ pratyutkrāntābhyām pratyutkrāntābhyaḥ
Genitivepratyutkrāntāyāḥ pratyutkrāntayoḥ pratyutkrāntānām
Locativepratyutkrāntāyām pratyutkrāntayoḥ pratyutkrāntāsu

Adverb -pratyutkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria