सुबन्तावली ?प्रत्युत्क्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्युत्क्रान्ता प्रत्युत्क्रान्ते प्रत्युत्क्रान्ताः
सम्बोधनम्प्रत्युत्क्रान्ते प्रत्युत्क्रान्ते प्रत्युत्क्रान्ताः
द्वितीयाप्रत्युत्क्रान्ताम् प्रत्युत्क्रान्ते प्रत्युत्क्रान्ताः
तृतीयाप्रत्युत्क्रान्तया प्रत्युत्क्रान्ताभ्याम् प्रत्युत्क्रान्ताभिः
चतुर्थीप्रत्युत्क्रान्तायै प्रत्युत्क्रान्ताभ्याम् प्रत्युत्क्रान्ताभ्यः
पञ्चमीप्रत्युत्क्रान्तायाः प्रत्युत्क्रान्ताभ्याम् प्रत्युत्क्रान्ताभ्यः
षष्ठीप्रत्युत्क्रान्तायाः प्रत्युत्क्रान्तयोः प्रत्युत्क्रान्तानाम्
सप्तमीप्रत्युत्क्रान्तायाम् प्रत्युत्क्रान्तयोः प्रत्युत्क्रान्तासु

अव्यय ॰प्रत्युत्क्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria