Declension table of ?pratyupaveśa

Deva

MasculineSingularDualPlural
Nominativepratyupaveśaḥ pratyupaveśau pratyupaveśāḥ
Vocativepratyupaveśa pratyupaveśau pratyupaveśāḥ
Accusativepratyupaveśam pratyupaveśau pratyupaveśān
Instrumentalpratyupaveśena pratyupaveśābhyām pratyupaveśaiḥ pratyupaveśebhiḥ
Dativepratyupaveśāya pratyupaveśābhyām pratyupaveśebhyaḥ
Ablativepratyupaveśāt pratyupaveśābhyām pratyupaveśebhyaḥ
Genitivepratyupaveśasya pratyupaveśayoḥ pratyupaveśānām
Locativepratyupaveśe pratyupaveśayoḥ pratyupaveśeṣu

Compound pratyupaveśa -

Adverb -pratyupaveśam -pratyupaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria