सुबन्तावली ?प्रत्युपवेश

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्युपवेशः प्रत्युपवेशौ प्रत्युपवेशाः
सम्बोधनम्प्रत्युपवेश प्रत्युपवेशौ प्रत्युपवेशाः
द्वितीयाप्रत्युपवेशम् प्रत्युपवेशौ प्रत्युपवेशान्
तृतीयाप्रत्युपवेशेन प्रत्युपवेशाभ्याम् प्रत्युपवेशैः प्रत्युपवेशेभिः
चतुर्थीप्रत्युपवेशाय प्रत्युपवेशाभ्याम् प्रत्युपवेशेभ्यः
पञ्चमीप्रत्युपवेशात् प्रत्युपवेशाभ्याम् प्रत्युपवेशेभ्यः
षष्ठीप्रत्युपवेशस्य प्रत्युपवेशयोः प्रत्युपवेशानाम्
सप्तमीप्रत्युपवेशे प्रत्युपवेशयोः प्रत्युपवेशेषु

समास प्रत्युपवेश

अव्यय ॰प्रत्युपवेशम् ॰प्रत्युपवेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria