Declension table of ?pratyuparuddha

Deva

MasculineSingularDualPlural
Nominativepratyuparuddhaḥ pratyuparuddhau pratyuparuddhāḥ
Vocativepratyuparuddha pratyuparuddhau pratyuparuddhāḥ
Accusativepratyuparuddham pratyuparuddhau pratyuparuddhān
Instrumentalpratyuparuddhena pratyuparuddhābhyām pratyuparuddhaiḥ pratyuparuddhebhiḥ
Dativepratyuparuddhāya pratyuparuddhābhyām pratyuparuddhebhyaḥ
Ablativepratyuparuddhāt pratyuparuddhābhyām pratyuparuddhebhyaḥ
Genitivepratyuparuddhasya pratyuparuddhayoḥ pratyuparuddhānām
Locativepratyuparuddhe pratyuparuddhayoḥ pratyuparuddheṣu

Compound pratyuparuddha -

Adverb -pratyuparuddham -pratyuparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria