सुबन्तावली ?प्रत्युपरुद्ध

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्युपरुद्धः प्रत्युपरुद्धौ प्रत्युपरुद्धाः
सम्बोधनम्प्रत्युपरुद्ध प्रत्युपरुद्धौ प्रत्युपरुद्धाः
द्वितीयाप्रत्युपरुद्धम् प्रत्युपरुद्धौ प्रत्युपरुद्धान्
तृतीयाप्रत्युपरुद्धेन प्रत्युपरुद्धाभ्याम् प्रत्युपरुद्धैः प्रत्युपरुद्धेभिः
चतुर्थीप्रत्युपरुद्धाय प्रत्युपरुद्धाभ्याम् प्रत्युपरुद्धेभ्यः
पञ्चमीप्रत्युपरुद्धात् प्रत्युपरुद्धाभ्याम् प्रत्युपरुद्धेभ्यः
षष्ठीप्रत्युपरुद्धस्य प्रत्युपरुद्धयोः प्रत्युपरुद्धानाम्
सप्तमीप्रत्युपरुद्धे प्रत्युपरुद्धयोः प्रत्युपरुद्धेषु

समास प्रत्युपरुद्ध

अव्यय ॰प्रत्युपरुद्धम् ॰प्रत्युपरुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria