Declension table of pratyupakārin

Deva

NeuterSingularDualPlural
Nominativepratyupakāri pratyupakāriṇī pratyupakārīṇi
Vocativepratyupakārin pratyupakāri pratyupakāriṇī pratyupakārīṇi
Accusativepratyupakāri pratyupakāriṇī pratyupakārīṇi
Instrumentalpratyupakāriṇā pratyupakāribhyām pratyupakāribhiḥ
Dativepratyupakāriṇe pratyupakāribhyām pratyupakāribhyaḥ
Ablativepratyupakāriṇaḥ pratyupakāribhyām pratyupakāribhyaḥ
Genitivepratyupakāriṇaḥ pratyupakāriṇoḥ pratyupakāriṇām
Locativepratyupakāriṇi pratyupakāriṇoḥ pratyupakāriṣu

Compound pratyupakāri -

Adverb -pratyupakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria