Declension table of ?pratyupahāra

Deva

MasculineSingularDualPlural
Nominativepratyupahāraḥ pratyupahārau pratyupahārāḥ
Vocativepratyupahāra pratyupahārau pratyupahārāḥ
Accusativepratyupahāram pratyupahārau pratyupahārān
Instrumentalpratyupahāreṇa pratyupahārābhyām pratyupahāraiḥ pratyupahārebhiḥ
Dativepratyupahārāya pratyupahārābhyām pratyupahārebhyaḥ
Ablativepratyupahārāt pratyupahārābhyām pratyupahārebhyaḥ
Genitivepratyupahārasya pratyupahārayoḥ pratyupahārāṇām
Locativepratyupahāre pratyupahārayoḥ pratyupahāreṣu

Compound pratyupahāra -

Adverb -pratyupahāram -pratyupahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria