सुबन्तावली ?प्रत्युपहार

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्युपहारः प्रत्युपहारौ प्रत्युपहाराः
सम्बोधनम्प्रत्युपहार प्रत्युपहारौ प्रत्युपहाराः
द्वितीयाप्रत्युपहारम् प्रत्युपहारौ प्रत्युपहारान्
तृतीयाप्रत्युपहारेण प्रत्युपहाराभ्याम् प्रत्युपहारैः प्रत्युपहारेभिः
चतुर्थीप्रत्युपहाराय प्रत्युपहाराभ्याम् प्रत्युपहारेभ्यः
पञ्चमीप्रत्युपहारात् प्रत्युपहाराभ्याम् प्रत्युपहारेभ्यः
षष्ठीप्रत्युपहारस्य प्रत्युपहारयोः प्रत्युपहाराणाम्
सप्तमीप्रत्युपहारे प्रत्युपहारयोः प्रत्युपहारेषु

समास प्रत्युपहार

अव्यय ॰प्रत्युपहारम् ॰प्रत्युपहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria