Declension table of pratyukta

Deva

NeuterSingularDualPlural
Nominativepratyuktam pratyukte pratyuktāni
Vocativepratyukta pratyukte pratyuktāni
Accusativepratyuktam pratyukte pratyuktāni
Instrumentalpratyuktena pratyuktābhyām pratyuktaiḥ
Dativepratyuktāya pratyuktābhyām pratyuktebhyaḥ
Ablativepratyuktāt pratyuktābhyām pratyuktebhyaḥ
Genitivepratyuktasya pratyuktayoḥ pratyuktānām
Locativepratyukte pratyuktayoḥ pratyukteṣu

Compound pratyukta -

Adverb -pratyuktam -pratyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria