Declension table of ?pratyuddhāra

Deva

MasculineSingularDualPlural
Nominativepratyuddhāraḥ pratyuddhārau pratyuddhārāḥ
Vocativepratyuddhāra pratyuddhārau pratyuddhārāḥ
Accusativepratyuddhāram pratyuddhārau pratyuddhārān
Instrumentalpratyuddhāreṇa pratyuddhārābhyām pratyuddhāraiḥ pratyuddhārebhiḥ
Dativepratyuddhārāya pratyuddhārābhyām pratyuddhārebhyaḥ
Ablativepratyuddhārāt pratyuddhārābhyām pratyuddhārebhyaḥ
Genitivepratyuddhārasya pratyuddhārayoḥ pratyuddhārāṇām
Locativepratyuddhāre pratyuddhārayoḥ pratyuddhāreṣu

Compound pratyuddhāra -

Adverb -pratyuddhāram -pratyuddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria