सुबन्तावली ?प्रत्युद्धार

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्युद्धारः प्रत्युद्धारौ प्रत्युद्धाराः
सम्बोधनम्प्रत्युद्धार प्रत्युद्धारौ प्रत्युद्धाराः
द्वितीयाप्रत्युद्धारम् प्रत्युद्धारौ प्रत्युद्धारान्
तृतीयाप्रत्युद्धारेण प्रत्युद्धाराभ्याम् प्रत्युद्धारैः प्रत्युद्धारेभिः
चतुर्थीप्रत्युद्धाराय प्रत्युद्धाराभ्याम् प्रत्युद्धारेभ्यः
पञ्चमीप्रत्युद्धारात् प्रत्युद्धाराभ्याम् प्रत्युद्धारेभ्यः
षष्ठीप्रत्युद्धारस्य प्रत्युद्धारयोः प्रत्युद्धाराणाम्
सप्तमीप्रत्युद्धारे प्रत्युद्धारयोः प्रत्युद्धारेषु

समास प्रत्युद्धार

अव्यय ॰प्रत्युद्धारम् ॰प्रत्युद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria