Declension table of pratyudāhṛta

Deva

NeuterSingularDualPlural
Nominativepratyudāhṛtam pratyudāhṛte pratyudāhṛtāni
Vocativepratyudāhṛta pratyudāhṛte pratyudāhṛtāni
Accusativepratyudāhṛtam pratyudāhṛte pratyudāhṛtāni
Instrumentalpratyudāhṛtena pratyudāhṛtābhyām pratyudāhṛtaiḥ
Dativepratyudāhṛtāya pratyudāhṛtābhyām pratyudāhṛtebhyaḥ
Ablativepratyudāhṛtāt pratyudāhṛtābhyām pratyudāhṛtebhyaḥ
Genitivepratyudāhṛtasya pratyudāhṛtayoḥ pratyudāhṛtānām
Locativepratyudāhṛte pratyudāhṛtayoḥ pratyudāhṛteṣu

Compound pratyudāhṛta -

Adverb -pratyudāhṛtam -pratyudāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria