Declension table of ?pratyucchrita

Deva

MasculineSingularDualPlural
Nominativepratyucchritaḥ pratyucchritau pratyucchritāḥ
Vocativepratyucchrita pratyucchritau pratyucchritāḥ
Accusativepratyucchritam pratyucchritau pratyucchritān
Instrumentalpratyucchritena pratyucchritābhyām pratyucchritaiḥ pratyucchritebhiḥ
Dativepratyucchritāya pratyucchritābhyām pratyucchritebhyaḥ
Ablativepratyucchritāt pratyucchritābhyām pratyucchritebhyaḥ
Genitivepratyucchritasya pratyucchritayoḥ pratyucchritānām
Locativepratyucchrite pratyucchritayoḥ pratyucchriteṣu

Compound pratyucchrita -

Adverb -pratyucchritam -pratyucchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria