सुबन्तावली ?प्रत्युच्छ्रित

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्युच्छ्रितः प्रत्युच्छ्रितौ प्रत्युच्छ्रिताः
सम्बोधनम्प्रत्युच्छ्रित प्रत्युच्छ्रितौ प्रत्युच्छ्रिताः
द्वितीयाप्रत्युच्छ्रितम् प्रत्युच्छ्रितौ प्रत्युच्छ्रितान्
तृतीयाप्रत्युच्छ्रितेन प्रत्युच्छ्रिताभ्याम् प्रत्युच्छ्रितैः प्रत्युच्छ्रितेभिः
चतुर्थीप्रत्युच्छ्रिताय प्रत्युच्छ्रिताभ्याम् प्रत्युच्छ्रितेभ्यः
पञ्चमीप्रत्युच्छ्रितात् प्रत्युच्छ्रिताभ्याम् प्रत्युच्छ्रितेभ्यः
षष्ठीप्रत्युच्छ्रितस्य प्रत्युच्छ्रितयोः प्रत्युच्छ्रितानाम्
सप्तमीप्रत्युच्छ्रिते प्रत्युच्छ्रितयोः प्रत्युच्छ्रितेषु

समास प्रत्युच्छ्रित

अव्यय ॰प्रत्युच्छ्रितम् ॰प्रत्युच्छ्रितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria