Declension table of ?pratyekabuddhacatuṣṭaya

Deva

NeuterSingularDualPlural
Nominativepratyekabuddhacatuṣṭayam pratyekabuddhacatuṣṭaye pratyekabuddhacatuṣṭayāni
Vocativepratyekabuddhacatuṣṭaya pratyekabuddhacatuṣṭaye pratyekabuddhacatuṣṭayāni
Accusativepratyekabuddhacatuṣṭayam pratyekabuddhacatuṣṭaye pratyekabuddhacatuṣṭayāni
Instrumentalpratyekabuddhacatuṣṭayena pratyekabuddhacatuṣṭayābhyām pratyekabuddhacatuṣṭayaiḥ
Dativepratyekabuddhacatuṣṭayāya pratyekabuddhacatuṣṭayābhyām pratyekabuddhacatuṣṭayebhyaḥ
Ablativepratyekabuddhacatuṣṭayāt pratyekabuddhacatuṣṭayābhyām pratyekabuddhacatuṣṭayebhyaḥ
Genitivepratyekabuddhacatuṣṭayasya pratyekabuddhacatuṣṭayayoḥ pratyekabuddhacatuṣṭayānām
Locativepratyekabuddhacatuṣṭaye pratyekabuddhacatuṣṭayayoḥ pratyekabuddhacatuṣṭayeṣu

Compound pratyekabuddhacatuṣṭaya -

Adverb -pratyekabuddhacatuṣṭayam -pratyekabuddhacatuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria